Getting My bhairav kavach To Work



श्रीवटुकभैरवो देवता बं बीजं ह्रीं शक्तिरापदुद्धारणायेति कीलकं

सत्यं भवति सान्निध्यं कवचस्तवनान्तरात् ॥ ५॥

डाकिनी पुत्रकः पातु पुत्रान् मे सर्वतः प्रभुः।

प्राणत्यागं करिष्यामि यदि नो कथयिष्यसि ।

कुरुद्वयं लिङ्गमूले त्वाधारे वटुकाय च ॥ ११॥

 

नागं घण्टां कपालं करसरसिरुहैर्विभ्रतं भीमदंष्ट्रं

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः ॥

भुर्जे रंभात्वचि वापि लिखित्वा विधिवत्प्भो। ।

Although other website rituals and prayers may concentrate on particular facets of divinity, the Kaal Bhairav Kavach stands out as an extensive and tangible form of spiritual armor.



अस्य वटुकभैरवकवचस्य महाकाल ऋषिरनुष्टुप्छन्दः

धारयेत्पाठायेद्वापि सम्पठेद्वापि नित्यशः ।

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा ।

Leave a Reply

Your email address will not be published. Required fields are marked *